Declension table of pradīpa

Deva

MasculineSingularDualPlural
Nominativepradīpaḥ pradīpau pradīpāḥ
Vocativepradīpa pradīpau pradīpāḥ
Accusativepradīpam pradīpau pradīpān
Instrumentalpradīpena pradīpābhyām pradīpaiḥ
Dativepradīpāya pradīpābhyām pradīpebhyaḥ
Ablativepradīpāt pradīpābhyām pradīpebhyaḥ
Genitivepradīpasya pradīpayoḥ pradīpānām
Locativepradīpe pradīpayoḥ pradīpeṣu

Compound pradīpa -

Adverb -pradīpam -pradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria