Declension table of pradiṣṭa

Deva

MasculineSingularDualPlural
Nominativepradiṣṭaḥ pradiṣṭau pradiṣṭāḥ
Vocativepradiṣṭa pradiṣṭau pradiṣṭāḥ
Accusativepradiṣṭam pradiṣṭau pradiṣṭān
Instrumentalpradiṣṭena pradiṣṭābhyām pradiṣṭaiḥ pradiṣṭebhiḥ
Dativepradiṣṭāya pradiṣṭābhyām pradiṣṭebhyaḥ
Ablativepradiṣṭāt pradiṣṭābhyām pradiṣṭebhyaḥ
Genitivepradiṣṭasya pradiṣṭayoḥ pradiṣṭānām
Locativepradiṣṭe pradiṣṭayoḥ pradiṣṭeṣu

Compound pradiṣṭa -

Adverb -pradiṣṭam -pradiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria