सुबन्तावली प्रध्वंसाभाव

Roma

पुमान्एकद्विबहु
प्रथमाप्रध्वंसाभावः प्रध्वंसाभावौ प्रध्वंसाभावाः
सम्बोधनम्प्रध्वंसाभाव प्रध्वंसाभावौ प्रध्वंसाभावाः
द्वितीयाप्रध्वंसाभावम् प्रध्वंसाभावौ प्रध्वंसाभावान्
तृतीयाप्रध्वंसाभावेन प्रध्वंसाभावाभ्याम् प्रध्वंसाभावैः प्रध्वंसाभावेभिः
चतुर्थीप्रध्वंसाभावाय प्रध्वंसाभावाभ्याम् प्रध्वंसाभावेभ्यः
पञ्चमीप्रध्वंसाभावात् प्रध्वंसाभावाभ्याम् प्रध्वंसाभावेभ्यः
षष्ठीप्रध्वंसाभावस्य प्रध्वंसाभावयोः प्रध्वंसाभावानाम्
सप्तमीप्रध्वंसाभावे प्रध्वंसाभावयोः प्रध्वंसाभावेषु

समास प्रध्वंसाभाव

अव्यय ॰प्रध्वंसाभावम् ॰प्रध्वंसाभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria