Declension table of pradhvaṃsa

Deva

MasculineSingularDualPlural
Nominativepradhvaṃsaḥ pradhvaṃsau pradhvaṃsāḥ
Vocativepradhvaṃsa pradhvaṃsau pradhvaṃsāḥ
Accusativepradhvaṃsam pradhvaṃsau pradhvaṃsān
Instrumentalpradhvaṃsena pradhvaṃsābhyām pradhvaṃsaiḥ pradhvaṃsebhiḥ
Dativepradhvaṃsāya pradhvaṃsābhyām pradhvaṃsebhyaḥ
Ablativepradhvaṃsāt pradhvaṃsābhyām pradhvaṃsebhyaḥ
Genitivepradhvaṃsasya pradhvaṃsayoḥ pradhvaṃsānām
Locativepradhvaṃse pradhvaṃsayoḥ pradhvaṃseṣu

Compound pradhvaṃsa -

Adverb -pradhvaṃsam -pradhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria