Declension table of pradharṣita

Deva

MasculineSingularDualPlural
Nominativepradharṣitaḥ pradharṣitau pradharṣitāḥ
Vocativepradharṣita pradharṣitau pradharṣitāḥ
Accusativepradharṣitam pradharṣitau pradharṣitān
Instrumentalpradharṣitena pradharṣitābhyām pradharṣitaiḥ
Dativepradharṣitāya pradharṣitābhyām pradharṣitebhyaḥ
Ablativepradharṣitāt pradharṣitābhyām pradharṣitebhyaḥ
Genitivepradharṣitasya pradharṣitayoḥ pradharṣitānām
Locativepradharṣite pradharṣitayoḥ pradharṣiteṣu

Compound pradharṣita -

Adverb -pradharṣitam -pradharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria