Declension table of pradhana

Deva

NeuterSingularDualPlural
Nominativepradhanam pradhane pradhanāni
Vocativepradhana pradhane pradhanāni
Accusativepradhanam pradhane pradhanāni
Instrumentalpradhanena pradhanābhyām pradhanaiḥ
Dativepradhanāya pradhanābhyām pradhanebhyaḥ
Ablativepradhanāt pradhanābhyām pradhanebhyaḥ
Genitivepradhanasya pradhanayoḥ pradhanānām
Locativepradhane pradhanayoḥ pradhaneṣu

Compound pradhana -

Adverb -pradhanam -pradhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria