Declension table of pradhāvita

Deva

NeuterSingularDualPlural
Nominativepradhāvitam pradhāvite pradhāvitāni
Vocativepradhāvita pradhāvite pradhāvitāni
Accusativepradhāvitam pradhāvite pradhāvitāni
Instrumentalpradhāvitena pradhāvitābhyām pradhāvitaiḥ
Dativepradhāvitāya pradhāvitābhyām pradhāvitebhyaḥ
Ablativepradhāvitāt pradhāvitābhyām pradhāvitebhyaḥ
Genitivepradhāvitasya pradhāvitayoḥ pradhāvitānām
Locativepradhāvite pradhāvitayoḥ pradhāviteṣu

Compound pradhāvita -

Adverb -pradhāvitam -pradhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria