Declension table of pradhānamalla

Deva

MasculineSingularDualPlural
Nominativepradhānamallaḥ pradhānamallau pradhānamallāḥ
Vocativepradhānamalla pradhānamallau pradhānamallāḥ
Accusativepradhānamallam pradhānamallau pradhānamallān
Instrumentalpradhānamallena pradhānamallābhyām pradhānamallaiḥ pradhānamallebhiḥ
Dativepradhānamallāya pradhānamallābhyām pradhānamallebhyaḥ
Ablativepradhānamallāt pradhānamallābhyām pradhānamallebhyaḥ
Genitivepradhānamallasya pradhānamallayoḥ pradhānamallānām
Locativepradhānamalle pradhānamallayoḥ pradhānamalleṣu

Compound pradhānamalla -

Adverb -pradhānamallam -pradhānamallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria