Declension table of pradhāna

Deva

NeuterSingularDualPlural
Nominativepradhānam pradhāne pradhānāni
Vocativepradhāna pradhāne pradhānāni
Accusativepradhānam pradhāne pradhānāni
Instrumentalpradhānena pradhānābhyām pradhānaiḥ
Dativepradhānāya pradhānābhyām pradhānebhyaḥ
Ablativepradhānāt pradhānābhyām pradhānebhyaḥ
Genitivepradhānasya pradhānayoḥ pradhānānām
Locativepradhāne pradhānayoḥ pradhāneṣu

Compound pradhāna -

Adverb -pradhānam -pradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria