Declension table of pradhāna

Deva

MasculineSingularDualPlural
Nominativepradhānaḥ pradhānau pradhānāḥ
Vocativepradhāna pradhānau pradhānāḥ
Accusativepradhānam pradhānau pradhānān
Instrumentalpradhānena pradhānābhyām pradhānaiḥ pradhānebhiḥ
Dativepradhānāya pradhānābhyām pradhānebhyaḥ
Ablativepradhānāt pradhānābhyām pradhānebhyaḥ
Genitivepradhānasya pradhānayoḥ pradhānānām
Locativepradhāne pradhānayoḥ pradhāneṣu

Compound pradhāna -

Adverb -pradhānam -pradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria