Declension table of pradeha

Deva

NeuterSingularDualPlural
Nominativepradeham pradehe pradehāni
Vocativepradeha pradehe pradehāni
Accusativepradeham pradehe pradehāni
Instrumentalpradehena pradehābhyām pradehaiḥ
Dativepradehāya pradehābhyām pradehebhyaḥ
Ablativepradehāt pradehābhyām pradehebhyaḥ
Genitivepradehasya pradehayoḥ pradehānām
Locativepradehe pradehayoḥ pradeheṣu

Compound pradeha -

Adverb -pradeham -pradehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria