Declension table of pradeṣṭṛ

Deva

NeuterSingularDualPlural
Nominativepradeṣṭṛ pradeṣṭṛṇī pradeṣṭṝṇi
Vocativepradeṣṭṛ pradeṣṭṛṇī pradeṣṭṝṇi
Accusativepradeṣṭṛ pradeṣṭṛṇī pradeṣṭṝṇi
Instrumentalpradeṣṭṛṇā pradeṣṭṛbhyām pradeṣṭṛbhiḥ
Dativepradeṣṭṛṇe pradeṣṭṛbhyām pradeṣṭṛbhyaḥ
Ablativepradeṣṭṛṇaḥ pradeṣṭṛbhyām pradeṣṭṛbhyaḥ
Genitivepradeṣṭṛṇaḥ pradeṣṭṛṇoḥ pradeṣṭṝṇām
Locativepradeṣṭṛṇi pradeṣṭṛṇoḥ pradeṣṭṛṣu

Compound pradeṣṭṛ -

Adverb -pradeṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria