Declension table of pradava

Deva

NeuterSingularDualPlural
Nominativepradavam pradave pradavāni
Vocativepradava pradave pradavāni
Accusativepradavam pradave pradavāni
Instrumentalpradavena pradavābhyām pradavaiḥ
Dativepradavāya pradavābhyām pradavebhyaḥ
Ablativepradavāt pradavābhyām pradavebhyaḥ
Genitivepradavasya pradavayoḥ pradavānām
Locativepradave pradavayoḥ pradaveṣu

Compound pradava -

Adverb -pradavam -pradavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria