Declension table of pradatta

Deva

MasculineSingularDualPlural
Nominativepradattaḥ pradattau pradattāḥ
Vocativepradatta pradattau pradattāḥ
Accusativepradattam pradattau pradattān
Instrumentalpradattena pradattābhyām pradattaiḥ pradattebhiḥ
Dativepradattāya pradattābhyām pradattebhyaḥ
Ablativepradattāt pradattābhyām pradattebhyaḥ
Genitivepradattasya pradattayoḥ pradattānām
Locativepradatte pradattayoḥ pradatteṣu

Compound pradatta -

Adverb -pradattam -pradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria