सुबन्तावली ?प्रदक्षिणितवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रदक्षिणितवान् प्रदक्षिणितवन्तौ प्रदक्षिणितवन्तः
सम्बोधनम्प्रदक्षिणितवन् प्रदक्षिणितवन्तौ प्रदक्षिणितवन्तः
द्वितीयाप्रदक्षिणितवन्तम् प्रदक्षिणितवन्तौ प्रदक्षिणितवतः
तृतीयाप्रदक्षिणितवता प्रदक्षिणितवद्भ्याम् प्रदक्षिणितवद्भिः
चतुर्थीप्रदक्षिणितवते प्रदक्षिणितवद्भ्याम् प्रदक्षिणितवद्भ्यः
पञ्चमीप्रदक्षिणितवतः प्रदक्षिणितवद्भ्याम् प्रदक्षिणितवद्भ्यः
षष्ठीप्रदक्षिणितवतः प्रदक्षिणितवतोः प्रदक्षिणितवताम्
सप्तमीप्रदक्षिणितवति प्रदक्षिणितवतोः प्रदक्षिणितवत्सु

समास प्रदक्षिणितवत्

अव्यय ॰प्रदक्षिणितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria