सुबन्तावली ?प्रदक्षिणयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रदक्षिणयन्ती प्रदक्षिणयन्त्यौ प्रदक्षिणयन्त्यः
सम्बोधनम्प्रदक्षिणयन्ति प्रदक्षिणयन्त्यौ प्रदक्षिणयन्त्यः
द्वितीयाप्रदक्षिणयन्तीम् प्रदक्षिणयन्त्यौ प्रदक्षिणयन्तीः
तृतीयाप्रदक्षिणयन्त्या प्रदक्षिणयन्तीभ्याम् प्रदक्षिणयन्तीभिः
चतुर्थीप्रदक्षिणयन्त्यै प्रदक्षिणयन्तीभ्याम् प्रदक्षिणयन्तीभ्यः
पञ्चमीप्रदक्षिणयन्त्याः प्रदक्षिणयन्तीभ्याम् प्रदक्षिणयन्तीभ्यः
षष्ठीप्रदक्षिणयन्त्याः प्रदक्षिणयन्त्योः प्रदक्षिणयन्तीनाम्
सप्तमीप्रदक्षिणयन्त्याम् प्रदक्षिणयन्त्योः प्रदक्षिणयन्तीषु

समास प्रदक्षिणयन्ति प्रदक्षिणयन्ती

अव्यय ॰प्रदक्षिणयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria