Declension table of pradakṣiṇā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇā pradakṣiṇe pradakṣiṇāḥ
Vocativepradakṣiṇe pradakṣiṇe pradakṣiṇāḥ
Accusativepradakṣiṇām pradakṣiṇe pradakṣiṇāḥ
Instrumentalpradakṣiṇayā pradakṣiṇābhyām pradakṣiṇābhiḥ
Dativepradakṣiṇāyai pradakṣiṇābhyām pradakṣiṇābhyaḥ
Ablativepradakṣiṇāyāḥ pradakṣiṇābhyām pradakṣiṇābhyaḥ
Genitivepradakṣiṇāyāḥ pradakṣiṇayoḥ pradakṣiṇānām
Locativepradakṣiṇāyām pradakṣiṇayoḥ pradakṣiṇāsu

Adverb -pradakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria