Declension table of pradakṣiṇa

Deva

NeuterSingularDualPlural
Nominativepradakṣiṇam pradakṣiṇe pradakṣiṇāni
Vocativepradakṣiṇa pradakṣiṇe pradakṣiṇāni
Accusativepradakṣiṇam pradakṣiṇe pradakṣiṇāni
Instrumentalpradakṣiṇena pradakṣiṇābhyām pradakṣiṇaiḥ
Dativepradakṣiṇāya pradakṣiṇābhyām pradakṣiṇebhyaḥ
Ablativepradakṣiṇāt pradakṣiṇābhyām pradakṣiṇebhyaḥ
Genitivepradakṣiṇasya pradakṣiṇayoḥ pradakṣiṇānām
Locativepradakṣiṇe pradakṣiṇayoḥ pradakṣiṇeṣu

Compound pradakṣiṇa -

Adverb -pradakṣiṇam -pradakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria