Declension table of pradāyaka

Deva

NeuterSingularDualPlural
Nominativepradāyakam pradāyake pradāyakāni
Vocativepradāyaka pradāyake pradāyakāni
Accusativepradāyakam pradāyake pradāyakāni
Instrumentalpradāyakena pradāyakābhyām pradāyakaiḥ
Dativepradāyakāya pradāyakābhyām pradāyakebhyaḥ
Ablativepradāyakāt pradāyakābhyām pradāyakebhyaḥ
Genitivepradāyakasya pradāyakayoḥ pradāyakānām
Locativepradāyake pradāyakayoḥ pradāyakeṣu

Compound pradāyaka -

Adverb -pradāyakam -pradāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria