Declension table of pradāna

Deva

NeuterSingularDualPlural
Nominativepradānam pradāne pradānāni
Vocativepradāna pradāne pradānāni
Accusativepradānam pradāne pradānāni
Instrumentalpradānena pradānābhyām pradānaiḥ
Dativepradānāya pradānābhyām pradānebhyaḥ
Ablativepradānāt pradānābhyām pradānebhyaḥ
Genitivepradānasya pradānayoḥ pradānānām
Locativepradāne pradānayoḥ pradāneṣu

Compound pradāna -

Adverb -pradānam -pradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria