Declension table of pracita

Deva

NeuterSingularDualPlural
Nominativepracitam pracite pracitāni
Vocativepracita pracite pracitāni
Accusativepracitam pracite pracitāni
Instrumentalpracitena pracitābhyām pracitaiḥ
Dativepracitāya pracitābhyām pracitebhyaḥ
Ablativepracitāt pracitābhyām pracitebhyaḥ
Genitivepracitasya pracitayoḥ pracitānām
Locativepracite pracitayoḥ praciteṣu

Compound pracita -

Adverb -pracitam -pracitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria