Declension table of pracchannabauddha

Deva

NeuterSingularDualPlural
Nominativepracchannabauddham pracchannabauddhe pracchannabauddhāni
Vocativepracchannabauddha pracchannabauddhe pracchannabauddhāni
Accusativepracchannabauddham pracchannabauddhe pracchannabauddhāni
Instrumentalpracchannabauddhena pracchannabauddhābhyām pracchannabauddhaiḥ
Dativepracchannabauddhāya pracchannabauddhābhyām pracchannabauddhebhyaḥ
Ablativepracchannabauddhāt pracchannabauddhābhyām pracchannabauddhebhyaḥ
Genitivepracchannabauddhasya pracchannabauddhayoḥ pracchannabauddhānām
Locativepracchannabauddhe pracchannabauddhayoḥ pracchannabauddheṣu

Compound pracchannabauddha -

Adverb -pracchannabauddham -pracchannabauddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria