Declension table of pracchannabauddha

Deva

MasculineSingularDualPlural
Nominativepracchannabauddhaḥ pracchannabauddhau pracchannabauddhāḥ
Vocativepracchannabauddha pracchannabauddhau pracchannabauddhāḥ
Accusativepracchannabauddham pracchannabauddhau pracchannabauddhān
Instrumentalpracchannabauddhena pracchannabauddhābhyām pracchannabauddhaiḥ pracchannabauddhebhiḥ
Dativepracchannabauddhāya pracchannabauddhābhyām pracchannabauddhebhyaḥ
Ablativepracchannabauddhāt pracchannabauddhābhyām pracchannabauddhebhyaḥ
Genitivepracchannabauddhasya pracchannabauddhayoḥ pracchannabauddhānām
Locativepracchannabauddhe pracchannabauddhayoḥ pracchannabauddheṣu

Compound pracchannabauddha -

Adverb -pracchannabauddham -pracchannabauddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria