Declension table of pracchanna

Deva

MasculineSingularDualPlural
Nominativepracchannaḥ pracchannau pracchannāḥ
Vocativepracchanna pracchannau pracchannāḥ
Accusativepracchannam pracchannau pracchannān
Instrumentalpracchannena pracchannābhyām pracchannaiḥ pracchannebhiḥ
Dativepracchannāya pracchannābhyām pracchannebhyaḥ
Ablativepracchannāt pracchannābhyām pracchannebhyaḥ
Genitivepracchannasya pracchannayoḥ pracchannānām
Locativepracchanne pracchannayoḥ pracchanneṣu

Compound pracchanna -

Adverb -pracchannam -pracchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria