Declension table of pracchada

Deva

MasculineSingularDualPlural
Nominativepracchadaḥ pracchadau pracchadāḥ
Vocativepracchada pracchadau pracchadāḥ
Accusativepracchadam pracchadau pracchadān
Instrumentalpracchadena pracchadābhyām pracchadaiḥ pracchadebhiḥ
Dativepracchadāya pracchadābhyām pracchadebhyaḥ
Ablativepracchadāt pracchadābhyām pracchadebhyaḥ
Genitivepracchadasya pracchadayoḥ pracchadānām
Locativepracchade pracchadayoḥ pracchadeṣu

Compound pracchada -

Adverb -pracchadam -pracchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria