Declension table of pracaṇḍacaṇḍikā

Deva

FeminineSingularDualPlural
Nominativepracaṇḍacaṇḍikā pracaṇḍacaṇḍike pracaṇḍacaṇḍikāḥ
Vocativepracaṇḍacaṇḍike pracaṇḍacaṇḍike pracaṇḍacaṇḍikāḥ
Accusativepracaṇḍacaṇḍikām pracaṇḍacaṇḍike pracaṇḍacaṇḍikāḥ
Instrumentalpracaṇḍacaṇḍikayā pracaṇḍacaṇḍikābhyām pracaṇḍacaṇḍikābhiḥ
Dativepracaṇḍacaṇḍikāyai pracaṇḍacaṇḍikābhyām pracaṇḍacaṇḍikābhyaḥ
Ablativepracaṇḍacaṇḍikāyāḥ pracaṇḍacaṇḍikābhyām pracaṇḍacaṇḍikābhyaḥ
Genitivepracaṇḍacaṇḍikāyāḥ pracaṇḍacaṇḍikayoḥ pracaṇḍacaṇḍikānām
Locativepracaṇḍacaṇḍikāyām pracaṇḍacaṇḍikayoḥ pracaṇḍacaṇḍikāsu

Adverb -pracaṇḍacaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria