Declension table of pracaṇḍa

Deva

NeuterSingularDualPlural
Nominativepracaṇḍam pracaṇḍe pracaṇḍāni
Vocativepracaṇḍa pracaṇḍe pracaṇḍāni
Accusativepracaṇḍam pracaṇḍe pracaṇḍāni
Instrumentalpracaṇḍena pracaṇḍābhyām pracaṇḍaiḥ
Dativepracaṇḍāya pracaṇḍābhyām pracaṇḍebhyaḥ
Ablativepracaṇḍāt pracaṇḍābhyām pracaṇḍebhyaḥ
Genitivepracaṇḍasya pracaṇḍayoḥ pracaṇḍānām
Locativepracaṇḍe pracaṇḍayoḥ pracaṇḍeṣu

Compound pracaṇḍa -

Adverb -pracaṇḍam -pracaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria