Declension table of prāśnika

Deva

NeuterSingularDualPlural
Nominativeprāśnikam prāśnike prāśnikāni
Vocativeprāśnika prāśnike prāśnikāni
Accusativeprāśnikam prāśnike prāśnikāni
Instrumentalprāśnikena prāśnikābhyām prāśnikaiḥ
Dativeprāśnikāya prāśnikābhyām prāśnikebhyaḥ
Ablativeprāśnikāt prāśnikābhyām prāśnikebhyaḥ
Genitiveprāśnikasya prāśnikayoḥ prāśnikānām
Locativeprāśnike prāśnikayoḥ prāśnikeṣu

Compound prāśnika -

Adverb -prāśnikam -prāśnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria