Declension table of prāśnikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāśnikaḥ | prāśnikau | prāśnikāḥ |
Vocative | prāśnika | prāśnikau | prāśnikāḥ |
Accusative | prāśnikam | prāśnikau | prāśnikān |
Instrumental | prāśnikena | prāśnikābhyām | prāśnikaiḥ prāśnikebhiḥ |
Dative | prāśnikāya | prāśnikābhyām | prāśnikebhyaḥ |
Ablative | prāśnikāt | prāśnikābhyām | prāśnikebhyaḥ |
Genitive | prāśnikasya | prāśnikayoḥ | prāśnikānām |
Locative | prāśnike | prāśnikayoḥ | prāśnikeṣu |