Declension table of prāśitavya

Deva

NeuterSingularDualPlural
Nominativeprāśitavyam prāśitavye prāśitavyāni
Vocativeprāśitavya prāśitavye prāśitavyāni
Accusativeprāśitavyam prāśitavye prāśitavyāni
Instrumentalprāśitavyena prāśitavyābhyām prāśitavyaiḥ
Dativeprāśitavyāya prāśitavyābhyām prāśitavyebhyaḥ
Ablativeprāśitavyāt prāśitavyābhyām prāśitavyebhyaḥ
Genitiveprāśitavyasya prāśitavyayoḥ prāśitavyānām
Locativeprāśitavye prāśitavyayoḥ prāśitavyeṣu

Compound prāśitavya -

Adverb -prāśitavyam -prāśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria