Declension table of prāśanīya

Deva

MasculineSingularDualPlural
Nominativeprāśanīyaḥ prāśanīyau prāśanīyāḥ
Vocativeprāśanīya prāśanīyau prāśanīyāḥ
Accusativeprāśanīyam prāśanīyau prāśanīyān
Instrumentalprāśanīyena prāśanīyābhyām prāśanīyaiḥ prāśanīyebhiḥ
Dativeprāśanīyāya prāśanīyābhyām prāśanīyebhyaḥ
Ablativeprāśanīyāt prāśanīyābhyām prāśanīyebhyaḥ
Genitiveprāśanīyasya prāśanīyayoḥ prāśanīyānām
Locativeprāśanīye prāśanīyayoḥ prāśanīyeṣu

Compound prāśanīya -

Adverb -prāśanīyam -prāśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria