Declension table of prāśana

Deva

NeuterSingularDualPlural
Nominativeprāśanam prāśane prāśanāni
Vocativeprāśana prāśane prāśanāni
Accusativeprāśanam prāśane prāśanāni
Instrumentalprāśanena prāśanābhyām prāśanaiḥ
Dativeprāśanāya prāśanābhyām prāśanebhyaḥ
Ablativeprāśanāt prāśanābhyām prāśanebhyaḥ
Genitiveprāśanasya prāśanayoḥ prāśanānām
Locativeprāśane prāśanayoḥ prāśaneṣu

Compound prāśana -

Adverb -prāśanam -prāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria