Declension table of prāśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāśanam | prāśane | prāśanāni |
Vocative | prāśana | prāśane | prāśanāni |
Accusative | prāśanam | prāśane | prāśanāni |
Instrumental | prāśanena | prāśanābhyām | prāśanaiḥ |
Dative | prāśanāya | prāśanābhyām | prāśanebhyaḥ |
Ablative | prāśanāt | prāśanābhyām | prāśanebhyaḥ |
Genitive | prāśanasya | prāśanayoḥ | prāśanānām |
Locative | prāśane | prāśanayoḥ | prāśaneṣu |