Declension table of prāyogika

Deva

NeuterSingularDualPlural
Nominativeprāyogikam prāyogike prāyogikāṇi
Vocativeprāyogika prāyogike prāyogikāṇi
Accusativeprāyogikam prāyogike prāyogikāṇi
Instrumentalprāyogikeṇa prāyogikābhyām prāyogikaiḥ
Dativeprāyogikāya prāyogikābhyām prāyogikebhyaḥ
Ablativeprāyogikāt prāyogikābhyām prāyogikebhyaḥ
Genitiveprāyogikasya prāyogikayoḥ prāyogikāṇām
Locativeprāyogike prāyogikayoḥ prāyogikeṣu

Compound prāyogika -

Adverb -prāyogikam -prāyogikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria