Declension table of prāyagata

Deva

NeuterSingularDualPlural
Nominativeprāyagatam prāyagate prāyagatāni
Vocativeprāyagata prāyagate prāyagatāni
Accusativeprāyagatam prāyagate prāyagatāni
Instrumentalprāyagatena prāyagatābhyām prāyagataiḥ
Dativeprāyagatāya prāyagatābhyām prāyagatebhyaḥ
Ablativeprāyagatāt prāyagatābhyām prāyagatebhyaḥ
Genitiveprāyagatasya prāyagatayoḥ prāyagatānām
Locativeprāyagate prāyagatayoḥ prāyagateṣu

Compound prāyagata -

Adverb -prāyagatam -prāyagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria