Declension table of prāyaṇīya

Deva

NeuterSingularDualPlural
Nominativeprāyaṇīyam prāyaṇīye prāyaṇīyāni
Vocativeprāyaṇīya prāyaṇīye prāyaṇīyāni
Accusativeprāyaṇīyam prāyaṇīye prāyaṇīyāni
Instrumentalprāyaṇīyena prāyaṇīyābhyām prāyaṇīyaiḥ
Dativeprāyaṇīyāya prāyaṇīyābhyām prāyaṇīyebhyaḥ
Ablativeprāyaṇīyāt prāyaṇīyābhyām prāyaṇīyebhyaḥ
Genitiveprāyaṇīyasya prāyaṇīyayoḥ prāyaṇīyānām
Locativeprāyaṇīye prāyaṇīyayoḥ prāyaṇīyeṣu

Compound prāyaṇīya -

Adverb -prāyaṇīyam -prāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria