Declension table of ?prāvayitavya

Deva

MasculineSingularDualPlural
Nominativeprāvayitavyaḥ prāvayitavyau prāvayitavyāḥ
Vocativeprāvayitavya prāvayitavyau prāvayitavyāḥ
Accusativeprāvayitavyam prāvayitavyau prāvayitavyān
Instrumentalprāvayitavyena prāvayitavyābhyām prāvayitavyaiḥ prāvayitavyebhiḥ
Dativeprāvayitavyāya prāvayitavyābhyām prāvayitavyebhyaḥ
Ablativeprāvayitavyāt prāvayitavyābhyām prāvayitavyebhyaḥ
Genitiveprāvayitavyasya prāvayitavyayoḥ prāvayitavyānām
Locativeprāvayitavye prāvayitavyayoḥ prāvayitavyeṣu

Compound prāvayitavya -

Adverb -prāvayitavyam -prāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria