सुबन्तावली ?प्रावयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रावयितव्यः प्रावयितव्यौ प्रावयितव्याः
सम्बोधनम्प्रावयितव्य प्रावयितव्यौ प्रावयितव्याः
द्वितीयाप्रावयितव्यम् प्रावयितव्यौ प्रावयितव्यान्
तृतीयाप्रावयितव्येन प्रावयितव्याभ्याम् प्रावयितव्यैः प्रावयितव्येभिः
चतुर्थीप्रावयितव्याय प्रावयितव्याभ्याम् प्रावयितव्येभ्यः
पञ्चमीप्रावयितव्यात् प्रावयितव्याभ्याम् प्रावयितव्येभ्यः
षष्ठीप्रावयितव्यस्य प्रावयितव्ययोः प्रावयितव्यानाम्
सप्तमीप्रावयितव्ये प्रावयितव्ययोः प्रावयितव्येषु

समास प्रावयितव्य

अव्यय ॰प्रावयितव्यम् ॰प्रावयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria