सुबन्तावली प्रातिशाख्यकृत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रातिशाख्यकृत् प्रातिशाख्यकृतौ प्रातिशाख्यकृतः
सम्बोधनम्प्रातिशाख्यकृत् प्रातिशाख्यकृतौ प्रातिशाख्यकृतः
द्वितीयाप्रातिशाख्यकृतम् प्रातिशाख्यकृतौ प्रातिशाख्यकृतः
तृतीयाप्रातिशाख्यकृता प्रातिशाख्यकृद्भ्याम् प्रातिशाख्यकृद्भिः
चतुर्थीप्रातिशाख्यकृते प्रातिशाख्यकृद्भ्याम् प्रातिशाख्यकृद्भ्यः
पञ्चमीप्रातिशाख्यकृतः प्रातिशाख्यकृद्भ्याम् प्रातिशाख्यकृद्भ्यः
षष्ठीप्रातिशाख्यकृतः प्रातिशाख्यकृतोः प्रातिशाख्यकृताम्
सप्तमीप्रातिशाख्यकृति प्रातिशाख्यकृतोः प्रातिशाख्यकृत्सु

समास प्रातिशाख्यकृत्

अव्यय ॰प्रातिशाख्यकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria