Declension table of prātipadikārthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prātipadikārthaḥ | prātipadikārthau | prātipadikārthāḥ |
Vocative | prātipadikārtha | prātipadikārthau | prātipadikārthāḥ |
Accusative | prātipadikārtham | prātipadikārthau | prātipadikārthān |
Instrumental | prātipadikārthena | prātipadikārthābhyām | prātipadikārthaiḥ prātipadikārthebhiḥ |
Dative | prātipadikārthāya | prātipadikārthābhyām | prātipadikārthebhyaḥ |
Ablative | prātipadikārthāt | prātipadikārthābhyām | prātipadikārthebhyaḥ |
Genitive | prātipadikārthasya | prātipadikārthayoḥ | prātipadikārthānām |
Locative | prātipadikārthe | prātipadikārthayoḥ | prātipadikārtheṣu |