Declension table of prātikaṇṭhika

Deva

MasculineSingularDualPlural
Nominativeprātikaṇṭhikaḥ prātikaṇṭhikau prātikaṇṭhikāḥ
Vocativeprātikaṇṭhika prātikaṇṭhikau prātikaṇṭhikāḥ
Accusativeprātikaṇṭhikam prātikaṇṭhikau prātikaṇṭhikān
Instrumentalprātikaṇṭhikena prātikaṇṭhikābhyām prātikaṇṭhikaiḥ prātikaṇṭhikebhiḥ
Dativeprātikaṇṭhikāya prātikaṇṭhikābhyām prātikaṇṭhikebhyaḥ
Ablativeprātikaṇṭhikāt prātikaṇṭhikābhyām prātikaṇṭhikebhyaḥ
Genitiveprātikaṇṭhikasya prātikaṇṭhikayoḥ prātikaṇṭhikānām
Locativeprātikaṇṭhike prātikaṇṭhikayoḥ prātikaṇṭhikeṣu

Compound prātikaṇṭhika -

Adverb -prātikaṇṭhikam -prātikaṇṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria