सुबन्तावली प्रातरनुवाक

Roma

पुमान्एकद्विबहु
प्रथमाप्रातरनुवाकः प्रातरनुवाकौ प्रातरनुवाकाः
सम्बोधनम्प्रातरनुवाक प्रातरनुवाकौ प्रातरनुवाकाः
द्वितीयाप्रातरनुवाकम् प्रातरनुवाकौ प्रातरनुवाकान्
तृतीयाप्रातरनुवाकेन प्रातरनुवाकाभ्याम् प्रातरनुवाकैः
चतुर्थीप्रातरनुवाकाय प्रातरनुवाकाभ्याम् प्रातरनुवाकेभ्यः
पञ्चमीप्रातरनुवाकात् प्रातरनुवाकाभ्याम् प्रातरनुवाकेभ्यः
षष्ठीप्रातरनुवाकस्य प्रातरनुवाकयोः प्रातरनुवाकानाम्
सप्तमीप्रातरनुवाके प्रातरनुवाकयोः प्रातरनुवाकेषु

समास प्रातरनुवाक

अव्यय ॰प्रातरनुवाकम् ॰प्रातरनुवाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria