Declension table of prāstāvikavilāsa

Deva

NeuterSingularDualPlural
Nominativeprāstāvikavilāsam prāstāvikavilāse prāstāvikavilāsāni
Vocativeprāstāvikavilāsa prāstāvikavilāse prāstāvikavilāsāni
Accusativeprāstāvikavilāsam prāstāvikavilāse prāstāvikavilāsāni
Instrumentalprāstāvikavilāsena prāstāvikavilāsābhyām prāstāvikavilāsaiḥ
Dativeprāstāvikavilāsāya prāstāvikavilāsābhyām prāstāvikavilāsebhyaḥ
Ablativeprāstāvikavilāsāt prāstāvikavilāsābhyām prāstāvikavilāsebhyaḥ
Genitiveprāstāvikavilāsasya prāstāvikavilāsayoḥ prāstāvikavilāsānām
Locativeprāstāvikavilāse prāstāvikavilāsayoḥ prāstāvikavilāseṣu

Compound prāstāvikavilāsa -

Adverb -prāstāvikavilāsam -prāstāvikavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria