Declension table of prāstāvikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāstāvikam | prāstāvike | prāstāvikāni |
Vocative | prāstāvika | prāstāvike | prāstāvikāni |
Accusative | prāstāvikam | prāstāvike | prāstāvikāni |
Instrumental | prāstāvikena | prāstāvikābhyām | prāstāvikaiḥ |
Dative | prāstāvikāya | prāstāvikābhyām | prāstāvikebhyaḥ |
Ablative | prāstāvikāt | prāstāvikābhyām | prāstāvikebhyaḥ |
Genitive | prāstāvikasya | prāstāvikayoḥ | prāstāvikānām |
Locative | prāstāvike | prāstāvikayoḥ | prāstāvikeṣu |