Declension table of prāsaṅgya

Deva

MasculineSingularDualPlural
Nominativeprāsaṅgyaḥ prāsaṅgyau prāsaṅgyāḥ
Vocativeprāsaṅgya prāsaṅgyau prāsaṅgyāḥ
Accusativeprāsaṅgyam prāsaṅgyau prāsaṅgyān
Instrumentalprāsaṅgyena prāsaṅgyābhyām prāsaṅgyaiḥ prāsaṅgyebhiḥ
Dativeprāsaṅgyāya prāsaṅgyābhyām prāsaṅgyebhyaḥ
Ablativeprāsaṅgyāt prāsaṅgyābhyām prāsaṅgyebhyaḥ
Genitiveprāsaṅgyasya prāsaṅgyayoḥ prāsaṅgyānām
Locativeprāsaṅgye prāsaṅgyayoḥ prāsaṅgyeṣu

Compound prāsaṅgya -

Adverb -prāsaṅgyam -prāsaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria