Declension table of prāsaṅgika

Deva

NeuterSingularDualPlural
Nominativeprāsaṅgikam prāsaṅgike prāsaṅgikāni
Vocativeprāsaṅgika prāsaṅgike prāsaṅgikāni
Accusativeprāsaṅgikam prāsaṅgike prāsaṅgikāni
Instrumentalprāsaṅgikena prāsaṅgikābhyām prāsaṅgikaiḥ
Dativeprāsaṅgikāya prāsaṅgikābhyām prāsaṅgikebhyaḥ
Ablativeprāsaṅgikāt prāsaṅgikābhyām prāsaṅgikebhyaḥ
Genitiveprāsaṅgikasya prāsaṅgikayoḥ prāsaṅgikānām
Locativeprāsaṅgike prāsaṅgikayoḥ prāsaṅgikeṣu

Compound prāsaṅgika -

Adverb -prāsaṅgikam -prāsaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria