Declension table of prāsaṅgika

Deva

MasculineSingularDualPlural
Nominativeprāsaṅgikaḥ prāsaṅgikau prāsaṅgikāḥ
Vocativeprāsaṅgika prāsaṅgikau prāsaṅgikāḥ
Accusativeprāsaṅgikam prāsaṅgikau prāsaṅgikān
Instrumentalprāsaṅgikena prāsaṅgikābhyām prāsaṅgikaiḥ prāsaṅgikebhiḥ
Dativeprāsaṅgikāya prāsaṅgikābhyām prāsaṅgikebhyaḥ
Ablativeprāsaṅgikāt prāsaṅgikābhyām prāsaṅgikebhyaḥ
Genitiveprāsaṅgikasya prāsaṅgikayoḥ prāsaṅgikānām
Locativeprāsaṅgike prāsaṅgikayoḥ prāsaṅgikeṣu

Compound prāsaṅgika -

Adverb -prāsaṅgikam -prāsaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria