Declension table of prāsaṅga

Deva

MasculineSingularDualPlural
Nominativeprāsaṅgaḥ prāsaṅgau prāsaṅgāḥ
Vocativeprāsaṅga prāsaṅgau prāsaṅgāḥ
Accusativeprāsaṅgam prāsaṅgau prāsaṅgān
Instrumentalprāsaṅgena prāsaṅgābhyām prāsaṅgaiḥ prāsaṅgebhiḥ
Dativeprāsaṅgāya prāsaṅgābhyām prāsaṅgebhyaḥ
Ablativeprāsaṅgāt prāsaṅgābhyām prāsaṅgebhyaḥ
Genitiveprāsaṅgasya prāsaṅgayoḥ prāsaṅgānām
Locativeprāsaṅge prāsaṅgayoḥ prāsaṅgeṣu

Compound prāsaṅga -

Adverb -prāsaṅgam -prāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria