Declension table of ?prāsādīyiṣyat

Deva

MasculineSingularDualPlural
Nominativeprāsādīyiṣyan prāsādīyiṣyantau prāsādīyiṣyantaḥ
Vocativeprāsādīyiṣyan prāsādīyiṣyantau prāsādīyiṣyantaḥ
Accusativeprāsādīyiṣyantam prāsādīyiṣyantau prāsādīyiṣyataḥ
Instrumentalprāsādīyiṣyatā prāsādīyiṣyadbhyām prāsādīyiṣyadbhiḥ
Dativeprāsādīyiṣyate prāsādīyiṣyadbhyām prāsādīyiṣyadbhyaḥ
Ablativeprāsādīyiṣyataḥ prāsādīyiṣyadbhyām prāsādīyiṣyadbhyaḥ
Genitiveprāsādīyiṣyataḥ prāsādīyiṣyatoḥ prāsādīyiṣyatām
Locativeprāsādīyiṣyati prāsādīyiṣyatoḥ prāsādīyiṣyatsu

Compound prāsādīyiṣyat -

Adverb -prāsādīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria