सुबन्तावली ?प्रासादीयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रासादीयिष्यन् प्रासादीयिष्यन्तौ प्रासादीयिष्यन्तः
सम्बोधनम्प्रासादीयिष्यन् प्रासादीयिष्यन्तौ प्रासादीयिष्यन्तः
द्वितीयाप्रासादीयिष्यन्तम् प्रासादीयिष्यन्तौ प्रासादीयिष्यतः
तृतीयाप्रासादीयिष्यता प्रासादीयिष्यद्भ्याम् प्रासादीयिष्यद्भिः
चतुर्थीप्रासादीयिष्यते प्रासादीयिष्यद्भ्याम् प्रासादीयिष्यद्भ्यः
पञ्चमीप्रासादीयिष्यतः प्रासादीयिष्यद्भ्याम् प्रासादीयिष्यद्भ्यः
षष्ठीप्रासादीयिष्यतः प्रासादीयिष्यतोः प्रासादीयिष्यताम्
सप्तमीप्रासादीयिष्यति प्रासादीयिष्यतोः प्रासादीयिष्यत्सु

समास प्रासादीयिष्यत्

अव्यय ॰प्रासादीयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria